कलाभ्यां चूडालङ्कृत-शशि कलाभ्यां निज तपः॥ शिवानन्द लहरि ॥ Shiv anand lahri


॥ शिवानन्द लहरि ॥


Shivling Image


कलाभ्यां चूडालङ्कृत-शशि कलाभ्यां निज तपः-

फलाभ्यां भक्तेशु प्रकटित-फलाभ्यां भवतु मे ।

शिवाभ्यां-अस्तोक-त्रिभुवन शिवाभ्यां हृदि पुनर्-

भवाभ्यां आनन्द स्फुर-दनुभवाभ्यां नतिरियम् ॥ 1 ॥


गलन्ती शम्भो त्वच्-चरित-सरितः किल्बिश-रजो

दलन्ती धीकुल्या-सरणिशु पतन्ती विजयताम्

दिशन्ती संसार-भ्रमण-परिताप-उपशमनं

वसन्ती मच्-चेतो-हृदभुवि शिवानन्द-लहरी 2


त्रयी-वेद्यं हृद्यं त्रि-पुर-हरं आद्यं त्रि-नयनं

जटा-भारोदारं चलद्-उरग-हारं मृग धरम्

महा-देवं देवं मयि सदय-भावं पशु-पतिं

चिद्-आलम्बं साम्बं शिवम्-अति-विडम्बं हृदि भजे 3


सहस्रं वर्तन्ते जगति विबुधाः क्शुद्र-फलदा

न मन्ये स्वप्ने वा तद्-अनुसरणं तत्-कृत-फलम्

हरि-ब्रह्मादीनां-अपि निकट-भाजां-असुलभं

चिरं याचे शम्भो शिव तव पदाम्भोज-भजनं 4


स्मृतौ शास्त्रे वैद्ये शकुन-कविता-गान-फणितौ

पुराणे मन्त्रे वा स्तुति-नटन-हास्येशु-अचतुरः

कथं राज्नां प्रीतिर्-भवति मयि को(अ)हं पशु-पते

पशुं मां सर्वज्न प्रथित-कृपया पालय विभो 5


घटो वा मृत्-पिण्डो-अपि-अणुर्-अपि च धूमो-अग्निर्-अचलः

पटो वा तन्तुर्-वा परिहरति किं घोर-शमनम्

वृथा कण्ठ-क्शोभं वहसि तरसा तर्क-वचसा

पदाम्भोजं शम्भोर्-भज परम-सौख्यं व्रज सुधीः 6


मनस्-ते पादाब्जे निवसतु वचः स्तोत्र-फणितौ

करौ च-अभ्यर्चायां श्रुतिर्-अपि कथाकर्णन-विधौ

तव ध्याने बुद्धिर्-नयन-युगलं मूर्ति-विभवे

पर-ग्रन्थान् कैर्-वा परम-शिव जाने परम्-अतः 7


यथा बुद्धिः-शुक्तौ रजतं इति काचाश्मनि मणिर्-

जले पैश्टे क्शीरं भवति मृग-तृश्णासु सलिलम्

तथा देव-भ्रान्त्या भजति भवद्-अन्यं जड जनो

महा-देवेशं त्वां मनसि च न मत्वा पशु-पते 8


गभीरे कासारे विशति विजने घोर-विपिने

विशाले शैले च भ्रमति कुसुमार्थं जड-मतिः

समर्प्यैकं चेतः-सरसिजं उमा नाथ भवते

सुखेन-अवस्थातुं जन इह न जानाति किम्-अहो 9


नरत्वं देवत्वं नग-वन-मृगत्वं मशकता

पशुत्वं कीटत्वं भवतु विहगत्वादि-जननम्

सदा त्वत्-पादाब्ज-स्मरण-परमानन्द-लहरी

विहारासक्तं चेद्-हृदयं-इह किं तेन वपुशा 10


वटुर्वा गेही वा यतिर्-अपि जटी वा तदितरो

नरो वा यः कश्चिद्-भवतु भव किं तेन भवति

यदीयं हृत्-पद्मं यदि भवद्-अधीनं पशु-पते

तदीयस्-त्वं शम्भो भवसि भव भारं च वहसि 11


गुहायां गेहे वा बहिर्-अपि वने वा(अ)द्रि-शिखरे

जले वा वह्नौ वा वसतु वसतेः किं वद फलम्

सदा यस्यैवान्तःकरणम्-अपि शम्बो तव पदे

स्थितं चॆद्-योगो(अ)सौ स च परम-योगी स च सुखी 12


असारे संसारे निज-भजन-दूरे जडधिया

भरमन्तं माम्-अन्धं परम-कृपया पातुं उचितम्

मद्-अन्यः को दीनस्-तव कृपण-रक्शाति-निपुणस्-

त्वद्-अन्यः को वा मे त्रि-जगति शरण्यः पशु-पते 13


प्रभुस्-त्वं दीनानां खलु परम-बन्धुः पशु-पते

प्रमुख्यो(अ)हं तेशाम्-अपि किम्-उत बन्धुत्वम्-अनयोः

त्वयैव क्शन्तव्याः शिव मद्-अपराधाश्-च सकलाः

प्रयत्नात्-कर्तव्यं मद्-अवनम्-इयं बन्धु-सरणिः 14


उपेक्शा नो चेत् किं न हरसि भवद्-ध्यान-विमुखां

दुराशा-भूयिश्ठां विधि-लिपिम्-अशक्तो यदि भवान्

शिरस्-तद्-वदिधात्रं न नखलु सुवृत्तं पशु-पते

कथं वा निर्-यत्नं कर-नख-मुखेनैव लुलितं 15


विरिन्चिर्-दीर्घायुर्-भवतु भवता तत्-पर-शिरश्-

चतुश्कं संरक्श्यं स खलु भुवि दैन्यं लिखितवान्

विचारः को वा मां विशद-कृपया पाति शिव ते

कटाक्श-व्यापारः स्वयम्-अपि च दीनावन-परः 16


फलाद्-वा पुण्यानां मयि करुणया वा त्वयि विभो

प्रसन्ने(अ)पि स्वामिन् भवद्-अमल-पादाब्ज-युगलम्

कथं पश्येयं मां स्थगयति नमः-सम्भ्रम-जुशां

निलिम्पानां श्रेणिर्-निज-कनक-माणिक्य-मकुटैः 17


त्वम्-एको लोकानां परम-फलदो दिव्य-पदवीं

वहन्तस्-त्वन्मूलां पुनर्-अपि भजन्ते हरि-मुखाः

कियद्-वा दाक्शिण्यं तव शिव मदाशा च कियती

कदा वा मद्-रक्शां वहसि करुणा-पूरित-दृशा 18


दुराशा-भूयिश्ठे दुरधिप-गृह-द्वार-घटके

दुरन्ते संसारे दुरित-निलये दुःख जनके

मदायासं किं न व्यपनयसि कस्योपकृतये

वदेयं प्रीतिश्-चेत् तव शिव कृतार्थाः खलु वयं 19


सदा मोहाटव्यां चरति युवतीनां कुच-गिरौ

नटत्य्-आशा-शाखास्-वटति झटिति स्वैरम्-अभितः

कपालिन् भिक्शो मे हृदय-कपिम्-अत्यन्त-चपलं

दृढं भक्त्या बद्ध्वा शिव भवद्-अधीनं कुरु विभो 20


धृति-स्तम्भाधारं दृढ-गुण निबद्धां सगमनां

विचित्रां पद्माढ्यां प्रति-दिवस-सन्मार्ग-घटिताम्

स्मरारे मच्चेतः-स्फुट-पट-कुटीं प्राप्य विशदां

जय स्वामिन् शक्त्या सह शिव गणैः-सेवित विभो 21


प्रलोभाद्यैर्-अर्थाहरण-पर-तन्त्रो धनि-गृहे

प्रवेशोद्युक्तः-सन् भ्रमति बहुधा तस्कर-पते

इमं चेतश्-चोरं कथम्-इह सहे शन्कर विभो

तवाधीनं कृत्वा मयि निरपराधे कुरु कृपां 22


करोमि त्वत्-पूजां सपदि सुखदो मे भव विभो

विधित्वं विश्णुत्वं दिशसि खलु तस्याः फलम्-इति

पुनश्च त्वां द्रश्टुं दिवि भुवि वहन् पक्शि-मृगताम्-

अदृश्ट्वा तत्-खेदं कथम्-इह सहे शन्कर विभो 23


कदा वा कैलासे कनक-मणि-सौधे सह-गणैर्-

वसन् शम्भोर्-अग्रे स्फुट-घटित-मूर्धान्जलि-पुटः

विभो साम्ब स्वामिन् परम-शिव पाहीति निगदन्

विधातृऋणां कल्पान् क्शणम्-इव विनेश्यामि सुखतः 24


स्तवैर्-ब्रह्मादीनां जय-जय-वचोभिर्-नियमानां

गणानां केलीभिर्-मदकल-महोक्शस्य ककुदि

स्थितं नील-ग्रीवं त्रि-नयनं-उमाश्लिश्ट-वपुशं

कदा त्वां पश्येयं कर-धृत-मृगं खण्ड-परशुं 25


कदा वा त्वां दृश्ट्वा गिरिश तव भव्यान्घ्रि-युगलं

गृहीत्वा हस्ताभ्यां शिरसि नयने वक्शसि वहन्

समाश्लिश्याघ्राय स्फुट-जलज-गन्धान् परिमलान्-

अलभ्यां ब्रह्माद्यैर्-मुदम्-अनुभविश्यामि हृदये 26


करस्थे हेमाद्रौ गिरिश निकटस्थे धन-पतौ

गृहस्थे स्वर्भूजा(अ)मर-सुरभि-चिन्तामणि-गणे

शिरस्थे शीतांशौ चरण-युगलस्थे(अ)खिल शुभे

कम्-अर्थं दास्ये(अ)हं भवतु भवद्-अर्थं मम मनः 27


सारूप्यं तव पूजने शिव महा-देवेति सङ्कीर्तने

सामीप्यं शिव भक्ति-धुर्य-जनता-साङ्गत्य-सम्भाशणे

सालोक्यं च चराचरात्मक-तनु-ध्याने भवानी-पते

सायुज्यं मम सिद्धिम्-अत्र भवति स्वामिन् कृतार्थोस्म्यहं 28


त्वत्-पादाम्बुजम्-अर्चयामि परमं त्वां चिन्तयामि-अन्वहं

त्वाम्-ईशं शरणं व्रजामि वचसा त्वाम्-एव याचे विभो

वीक्शां मे दिश चाक्शुशीं स-करुणां दिव्यैश्-चिरं प्रार्थितां

शम्भो लोक-गुरो मदीय-मनसः सौख्योपदेशं कुरु 29


वस्त्रोद्-धूत विधौ सहस्र-करता पुश्पार्चने विश्णुता

गन्धे गन्ध-वहात्मता(अ)न्न-पचने बहिर्-मुखाध्यक्शता

पात्रे कान्चन-गर्भतास्ति मयि चेद् बालेन्दु चूडा-मणे

शुश्रूशां करवाणि ते पशु-पते स्वामिन् त्रि-लोकी-गुरो 30


नालं वा परमोपकारकम्-इदं त्वेकं पशूनां पते

पश्यन् कुक्शि-गतान् चराचर-गणान् बाह्यस्थितान् रक्शितुम्

सर्वामर्त्य-पलायनौशधम्-अति-ज्वाला-करं भी-करं

निक्शिप्तं गरलं गले न गलितं नोद्गीर्णम्-एव-त्वया 31


ज्वालोग्रः सकलामराति-भयदः क्श्वेलः कथं वा त्वया

दृश्टः किं च करे धृतः कर-तले किं पक्व-जम्बू-फलम्

जिह्वायां निहितश्च सिद्ध-घुटिका वा कण्ठ-देशे भृतः

किं ते नील-मणिर्-विभूशणम्-अयं शम्भो महात्मन् वद 32


नालं वा सकृद्-एव देव भवतः सेवा नतिर्-वा नुतिः

पूजा वा स्मरणं कथा-श्रवणम्-अपि-आलोकनं मादृशाम्

स्वामिन्न्-अस्थिर-देवतानुसरणायासेन किं लभ्यते

का वा मुक्तिर्-इतः कुतो भवति चेत् किं प्रार्थनीयं तदा 33


किं ब्रूमस्-तव साहसं पशु-पते कस्यास्ति शम्भो भवद्-

धैर्यं चेदृशम्-आत्मनः-स्थितिर्-इयं चान्यैः कथं लभ्यते

भ्रश्यद्-देव-गणं त्रसन्-मुनि-गणं नश्यत्-प्रपन्चं लयं

पश्यन्-निर्भय एक एव विहरति-आनन्द-सान्द्रो भवान् 34


योग-क्शेम-धुरं-धरस्य सकलः-श्रेयः प्रदोद्योगिनो

दृश्टादृश्ट-मतोपदेश-कृतिनो बाह्यान्तर-व्यापिनः

सर्वज्नस्य दया-करस्य भवतः किं वेदितव्यं मया

शम्भो त्वं परमान्तरङ्ग इति मे चित्ते स्मरामि-अन्वहं 35


भक्तो भक्ति-गुणावृते मुद्-अमृता-पूर्णे प्रसन्ने मनः

कुम्भे साम्ब तवान्घ्रि-पल्लव युगं संस्थाप्य संवित्-फलम्

सत्त्वं मन्त्रम्-उदीरयन्-निज शरीरागार शुद्धिं वहन्

पुण्याहं प्रकटी करोमि रुचिरं कल्याणम्-आपादयन् 36


आम्नायाम्बुधिम्-आदरेण सुमनः-सन्घाः-समुद्यन्-मनो

मन्थानं दृढ भक्ति-रज्जु-सहितं कृत्वा मथित्वा ततः

सोमं कल्प-तरुं सु-पर्व-सुरभिं चिन्ता-मणिं धीमतां

नित्यानन्द-सुधां निरन्तर-रमा-सौभाग्यम्-आतन्वते 37


प्राक्-पुण्याचल-मार्ग-दर्शित-सुधा-मूर्तिः प्रसन्नः-शिवः

सोमः-सद्-गुण-सेवितो मृग-धरः पूर्णास्-तमो-मोचकः

चेतः पुश्कर-लक्शितो भवति चेद्-आनन्द-पाथो-निधिः

प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्-तदा जायते 38


धर्मो मे चतुर्-अन्घ्रिकः सुचरितः पापं विनाशं गतं

काम-क्रोध-मदादयो विगलिताः कालाः सुखाविश्कृताः

ज्नानानन्द-महौशधिः सुफलिता कैवल्य नाथे सदा

मान्ये मानस-पुण्डरीक-नगरे राजावतंसे स्थिते 39


धी-यन्त्रेण वचो-घटेन कविता-कुल्योपकुल्याक्रमैर्-

आनीतैश्च सदाशिवस्य चरिताम्भो-राशि-दिव्यामृतैः

हृत्-केदार-युताश्-च भक्ति-कलमाः साफल्यम्-आतन्वते

दुर्भिक्शान्-मम सेवकस्य भगवन् विश्वेश भीतिः कुतः 40


पापोत्पात-विमोचनाय रुचिरैश्वर्याय मृत्युं-जय

स्तोत्र-ध्यान-नति-प्रदिक्शिण-सपर्यालोकनाकर्णने

जिह्वा-चित्त-शिरोन्घ्रि-हस्त-नयन-श्रोत्रैर्-अहं प्रार्थितो

माम्-आज्नापय तन्-निरूपय मुहुर्-मामेव मा मे(अ)वचः 41


गाम्भीर्यं परिखा-पदं घन-धृतिः प्राकार-उद्यद्-गुण

स्तोमश्-चाप्त-बलं घनेन्द्रिय-चयो द्वाराणि देहे स्थितः

विद्या-वस्तु-समृद्धिर्-इति-अखिल-सामग्री-समेते सदा

दुर्गाति-प्रिय-देव मामक-मनो-दुर्गे निवासं कुरु 42


मा गच्च त्वम्-इतस्-ततो गिरिश भो मय्येव वासं कुरु

स्वामिन्न्-आदि किरात मामक-मनः कान्तार-सीमान्तरे

वर्तन्ते बहुशो मृगा मद-जुशो मात्सर्य-मोहादयस्-

तान् हत्वा मृगया-विनोद रुचिता-लाभं च सम्प्राप्स्यसि 43


कर-लग्न मृगः करीन्द्र-भन्गो

घन शार्दूल-विखण्डनो(अ)स्त-जन्तुः

गिरिशो विशद्-आकृतिश्-च चेतः

कुहरे पन्च मुखोस्ति मे कुतो भीः 44


चन्दः-शाखि-शिखान्वितैर्-द्विज-वरैः संसेविते शाश्वते

सौख्यापादिनि खेद-भेदिनि सुधा-सारैः फलैर्-दीपिते

चेतः पक्शि-शिखा-मणे त्यज वृथा-सन्चारम्-अन्यैर्-अलं

नित्यं शन्कर-पाद-पद्म-युगली-नीडे विहारं कुरु 45


आकीर्णे नख-राजि-कान्ति-विभवैर्-उद्यत्-सुधा-वैभवैर्-

आधौतेपि च पद्म-राग-ललिते हंस-व्रजैर्-आश्रिते

नित्यं भक्ति-वधू गणैश्-च रहसि स्वेच्चा-विहारं कुरु

स्थित्वा मानस-राज-हंस गिरिजा नाथान्घ्रि-सौधान्तरे 46


शम्भु-ध्यान-वसन्त-सन्गिनि हृदारामे(अ)घ-जीर्णच्चदाः

स्रस्ता भक्ति लताच्चटा विलसिताः पुण्य-प्रवाल-श्रिताः

दीप्यन्ते गुण-कोरका जप-वचः पुश्पाणि सद्-वासना

ज्नानानन्द-सुधा-मरन्द-लहरी संवित्-फलाभ्युन्नतिः 47


नित्यानन्द-रसालयं सुर-मुनि-स्वान्ताम्बुजाताश्रयं

स्वच्चं सद्-द्विज-सेवितं कलुश-हृत्-सद्-वासनाविश्कृतम्

शम्भु-ध्यान-सरोवरं व्रज मनो-हंसावतंस स्थिरं

किं क्शुद्राश्रय-पल्वल-भ्रमण-सञ्जात-श्रमं प्राप्स्यसि 48


आनन्दामृत-पूरिता हर-पदाम्भोजालवालोद्यता

स्थैर्योपघ्नम्-उपेत्य भक्ति लतिका शाखोपशाखान्विता

उच्चैर्-मानस-कायमान-पटलीम्-आक्रम्य निश्-कल्मशा

नित्याभीश्ट-फल-प्रदा भवतु मे सत्-कर्म-संवर्धिता 49


सन्ध्यारम्भ-विजृम्भितं श्रुति-शिर-स्थानान्तर्-आधिश्ठितं

स-प्रेम भ्रमराभिरामम्-असकृत् सद्-वासना-शोभितम्

भोगीन्द्राभरणं समस्त-सुमनः-पूज्यं गुणाविश्कृतं

सेवे श्री-गिरि-मल्लिकार्जुन-महा-लिन्गं शिवालिन्गितं 50


भृन्गीच्चा-नटनोत्कटः करि-मद-ग्राही स्फुरन्-माधव-

आह्लादो नाद-युतो महासित-वपुः पन्चेशुणा चादृतः

सत्-पक्शः सुमनो-वनेशु स पुनः साक्शान्-मदीये मनो

राजीवे भ्रमराधिपो विहरतां श्री शैल-वासी विभुः 51


कारुण्यामृत-वर्शिणं घन-विपद्-ग्रीश्मच्चिदा-कर्मठं

विद्या-सस्य-फलोदयाय सुमनः-संसेव्यम्-इच्चाकृतिम्

नृत्यद्-भक्त-मयूरम्-अद्रि-निलयं चन्चज्-जटा-मण्डलं

शम्भो वान्चति नील-कन्धर-सदा त्वां मे मनश्-चातकः 52


आकाशेन शिखी समस्त फणिनां नेत्रा कलापी नता-

(अ)नुग्राहि-प्रणवोपदेश-निनदैः केकीति यो गीयते

श्यामां शैल-समुद्भवां घन-रुचिं दृश्ट्वा नटन्तं मुदा

वेदान्तोपवने विहार-रसिकं तं नील-कण्ठं भजे 53


सन्ध्या घर्म-दिनात्ययो हरि-कराघात-प्रभूतानक-

ध्वानो वारिद गर्जितं दिविशदां दृश्टिच्चटा चन्चला

भक्तानां परितोश बाश्प विततिर्-वृश्टिर्-मयूरी शिवा

यस्मिन्न्-उज्ज्वल-ताण्डवं विजयते तं नील-कण्ठं भजे 54


आद्यायामित-तेजसे-श्रुति-पदैर्-वेद्याय साध्याय ते

विद्यानन्द-मयात्मने त्रि-जगतः-संरक्शणोद्योगिने

ध्येयायाखिल-योगिभिः-सुर-गणैर्-गेयाय मायाविने

सम्यक् ताण्डव-सम्भ्रमाय जटिने सेयं नतिः-शम्भवे 55


नित्याय त्रि-गुणात्मने पुर-जिते कात्यायनी-श्रेयसे

सत्यायादि कुटुम्बिने मुनि-मनः प्रत्यक्श-चिन्-मूर्तये

माया-सृश्ट-जगत्-त्रयाय सकल-आम्नायान्त-सन्चारिणे

सायं ताण्डव-सम्भ्रमाय जटिने सेयं नतिः-शम्भवे 56


नित्यं स्वोदर-पोशणाय सकलान्-उद्दिश्य वित्ताशया

व्यर्थं पर्यटनं करोमि भवतः-सेवां न जाने विभो

मज्-जन्मान्तर-पुण्य-पाक-बलतस्-त्वं शर्व सर्वान्तरस्-

तिश्ठस्येव हि तेन वा पशु-पते ते रक्शणीयो(अ)स्म्यहं 57


एको वारिज-बान्धवः क्शिति-नभो व्याप्तं तमो-मण्डलं

भित्वा लोचन-गोचरोपि भवति त्वं कोटि-सूर्य-प्रभः

वेद्यः किं न भवस्यहो घन-तरं कीदृन्ग्भवेन्-मत्तमस्-

तत्-सर्वं व्यपनीय मे पशु-पते साक्शात् प्रसन्नो भव 58


हंसः पद्म-वनं समिच्चति यथा नीलाम्बुदं चातकः

कोकः कोक-नद-प्रियं प्रति-दिनं चन्द्रं चकोरस्-तथा

चेतो वान्चति मामकं पशु-पते चिन्-मार्ग मृग्यं विभो

गौरी नाथ भवत्-पदाब्ज-युगलं कैवल्य-सौख्य-प्रदं 59


रोधस्-तोयहृतः श्रमेण-पथिकश्-चायां तरोर्-वृश्टितः

भीतः स्वस्थ गृहं गृहस्थम्-अतिथिर्-दीनः प्रभं धार्मिकम्

दीपं सन्तमसाकुलश्-च शिखिनं शीतावृतस्-त्वं तथा

चेतः-सर्व-भयापहं-व्रज सुखं शम्भोः पदाम्भोरुहं 60


अन्कोलं निज बीज सन्ततिर्-अयस्कान्तोपलं सूचिका

साध्वी नैज विभुं लता क्शिति-रुहं सिन्धुह्-सरिद्-वल्लभम्

प्राप्नोतीह यथा तथा पशु-पतेः पादारविन्द-द्वयं

चेतोवृत्तिर्-उपेत्य तिश्ठति सदा सा भक्तिर्-इति-उच्यते 61


आनन्दाश्रुभिर्-आतनोति पुलकं नैर्मल्यतश्-चादनं

वाचा शन्ख मुखे स्थितैश्-च जठरा-पूर्तिं चरित्रामृतैः

रुद्राक्शैर्-भसितेन देव वपुशो रक्शां भवद्-भावना-

पर्यन्के विनिवेश्य भक्ति जननी भक्तार्भकं रक्शति 62


मार्गा-वर्तित पादुका पशु-पतेर्-अङ्गस्य कूर्चायते

गण्डूशाम्बु-निशेचनं पुर-रिपोर्-दिव्याभिशेकायते

किन्चिद्-भक्शित-मांस-शेश-कबलं नव्योपहारायते

भक्तिः किं न करोति-अहो वन-चरो भक्तावतम्सायते 63


वक्शस्ताडनम्-अन्तकस्य कठिनापस्मार सम्मर्दनं

भू-भृत्-पर्यटनं नमत्-सुर-शिरः-कोटीर सन्घर्शणम्

कर्मेदं मृदुलस्य तावक-पद-द्वन्द्वस्य गौरी-पते

मच्चेतो-मणि-पादुका-विहरणं शम्भो सदान्गी-कुरु 64


वक्शस्-ताडन शन्कया विचलितो वैवस्वतो निर्जराः

कोटीरोज्ज्वल-रत्न-दीप-कलिका-नीराजनं कुर्वते

दृश्ट्वा मुक्ति-वधूस्-तनोति निभृताश्लेशं भवानी-पते

यच्-चेतस्-तव पाद-पद्म-भजनं तस्येह किं दुर्-लभं 65


क्रीडार्थं सृजसि प्रपन्चम्-अखिलं क्रीडा-मृगास्-ते जनाः

यत्-कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत्

शम्भो स्वस्य कुतूहलस्य करणं मच्चेश्टितं निश्चितं

तस्मान्-मामक रक्शणं पशु-पते कर्तव्यम्-एव त्वया 66


बहु-विध-परितोश-बाश्प-पूर-

स्फुट-पुलकान्कित-चारु-भोग-भूमिम्

चिर-पद-फल-कान्क्शि-सेव्यमानां

परम सदाशिव-भावनां प्रपद्ये 67


अमित-मुदमृतं मुहुर्-दुहन्तीं

विमल-भवत्-पद-गोश्ठम्-आवसन्तीम्

सदय पशु-पते सुपुण्य-पाकां

मम परिपालय भक्ति धेनुम्-एकां 68


जडता पशुता कलन्किता

कुटिल-चरत्वं च नास्ति मयि देव

अस्ति यदि राज-मौले

भवद्-आभरणस्य नास्मि किं पात्रं 69


अरहसि रहसि स्वतन्त्र-बुद्ध्या

वरि-वसितुं सुलभः प्रसन्न-मूर्तिः

अगणित फल-दायकः प्रभुर्-मे

जगद्-अधिको हृदि राज-शेखरोस्ति 70


आरूढ-भक्ति-गुण-कुन्चित-भाव-चाप-

युक्तैः-शिव-स्मरण-बाण-गणैर्-अमोघैः

निर्जित्य किल्बिश-रिपून् विजयी सुधीन्द्रः-

सानन्दम्-आवहति सुस्थिर-राज-लक्श्मीं 71


ध्यानान्जनेन समवेक्श्य तमः-प्रदेशं

भित्वा महा-बलिभिर्-ईश्वर नाम-मन्त्रैः

दिव्याश्रितं भुजग-भूशणम्-उद्वहन्ति

ये पाद-पद्मम्-इह ते शिव ते कृतार्थाः 72


भू-दारताम्-उदवहद्-यद्-अपेक्शया श्री-

भू-दार एव किमतः सुमते लभस्व

केदारम्-आकलित मुक्ति महौशधीनां

पादारविन्द भजनं परमेश्वरस्य 73


आशा-पाश-क्लेश-दुर्-वासनादि-

भेदोद्युक्तैर्-दिव्य-गन्धैर्-अमन्दैः

आशा-शाटीकस्य पादारविन्दं

चेतः-पेटीं वासितां मे तनोतु 74


कल्याणिनं सरस-चित्र-गतिं सवेगं

सर्वेन्गितज्नम्-अनघं ध्रुव-लक्शणाढ्यम्

चेतस्-तुरन्गम्-अधिरुह्य चर स्मरारे

नेतः-समस्त जगतां वृशभाधिरूढ 75


भक्तिर्-महेश-पद-पुश्करम्-आवसन्ती

कादम्बिनीव कुरुते परितोश-वर्शम्

सम्पूरितो भवति यस्य मनस्-तटाकस्-

तज्-जन्म-सस्यम्-अखिलं सफलं च नान्यत् 76


बुद्धिः-स्थिरा भवितुम्-ईश्वर-पाद-पद्म

सक्ता वधूर्-विरहिणीव सदा स्मरन्ती

सद्-भावना-स्मरण-दर्शन-कीर्तनादि

सम्मोहितेव शिव-मन्त्र-जपेन विन्ते 77


सद्-उपचार-विधिशु-अनु-बोधितां

सविनयां सुहृदं सदुपाश्रिताम्

मम समुद्धर बुद्धिम्-इमां प्रभो

वर-गुणेन नवोढ-वधूम्-इव 78


नित्यं योगि-मनह्-सरोज-दल-सन्चार-क्शमस्-त्वत्-क्रमः-

शम्भो तेन कथं कठोर-यम-राड्-वक्शः-कवाट-क्शतिः

अत्यन्तं मृदुलं त्वद्-अन्घ्रि-युगलं हा मे मनश्-चिन्तयति-

एतल्-लोचन-गोचरं कुरु विभो हस्तेन संवाहये 79


एश्यत्येश जनिं मनो(अ)स्य कठिनं तस्मिन्-नटानीति मद्-

रक्शायै गिरि सीम्नि कोमल-पद-न्यासः पुराभ्यासितः

नो-चेद्-दिव्य-गृहान्तरेशु सुमनस्-तल्पेशु वेद्यादिशु

प्रायः-सत्सु शिला-तलेशु नटनं शम्भो किमर्थं तव 80


कन्चित्-कालम्-उमा-महेश भवतः पादारविन्दार्चनैः

कन्चिद्-ध्यान-समाधिभिश्-च नतिभिः कन्चित् कथाकर्णनैः

कन्चित् कन्चिद्-अवेक्शणैश्-च नुतिभिः कन्चिद्-दशाम्-ईदृशीं

यः प्राप्नोति मुदा त्वद्-अर्पित मना जीवन् स मुक्तः खलु 81


बाणत्वं वृशभत्वम्-अर्ध-वपुशा भार्यात्वम्-आर्या-पते

घोणित्वं सखिता मृदन्ग वहता चेत्यादि रूपं दधौ

त्वत्-पादे नयनार्पणं च कृतवान् त्वद्-देह भागो हरिः

पूज्यात्-पूज्य-तरः-स एव हि न चेत् को वा तदन्यो(अ)धिकः 82


जनन-मृति-युतानां सेवया देवतानां

न भवति सुख-लेशः संशयो नास्ति तत्र

अजनिम्-अमृत रूपं साम्बम्-ईशं भजन्ते

य इह परम सौख्यं ते हि धन्या लभन्ते 83


शिव तव परिचर्या सन्निधानाय गौर्या

भव मम गुण-धुर्यां बुद्धि-कन्यां प्रदास्ये

सकल-भुवन-बन्धो सच्चिद्-आनन्द-सिन्धो

सदय हृदय-गेहे सर्वदा संवस त्वं 84


जलधि मथन दक्शो नैव पाताल भेदी

न च वन मृगयायां नैव लुब्धः प्रवीणः

अशन-कुसुम-भूशा-वस्त्र-मुख्यां सपर्यां

कथय कथम्-अहं ते कल्पयानीन्दु-मौले 85


पूजा-द्रव्य-समृद्धयो विरचिताः पूजां कथं कुर्महे

पक्शित्वं न च वा कीटित्वम्-अपि न प्राप्तं मया दुर्-लभम्

जाने मस्तकम्-अन्घ्रि-पल्लवम्-उमा-जाने न ते(अ)हं विभो

न ज्नातं हि पितामहेन हरिणा तत्त्वेन तद्-रूपिणा 86


अशनं गरलं फणी कलापो

वसनं चर्म च वाहनं महोक्शः

मम दास्यसि किं किम्-अस्ति शम्भो

तव पादाम्बुज-भक्तिम्-एव देहि 87


यदा कृताम्भो-निधि-सेतु-बन्धनः

करस्थ-लाधः-कृत-पर्वताधिपः

भवानि ते लन्घित-पद्म-सम्भवस्-

तदा शिवार्चा-स्तव भावन-क्शमः 88


नतिभिर्-नुतिभिस्-त्वम्-ईश पूजा

विधिभिर्-ध्यान-समाधिभिर्-न तुश्टः

धनुशा मुसलेन चाश्मभिर्-वा

वद ते प्रीति-करं तथा करोमि 89


वचसा चरितं वदामि शम्भोर्-

अहम्-उद्योग विधासु ते(अ)प्रसक्तः

मनसाकृतिम्-ईश्वरस्य सेवे

शिरसा चैव सदाशिवं नमामि 90


आद्या(अ)विद्या हृद्-गता निर्गतासीत्-

विद्या हृद्या हृद्-गता त्वत्-प्रसादात्

सेवे नित्यं श्री-करं त्वत्-पदाब्जं

भावे मुक्तेर्-भाजनं राज-मौले 91


दूरीकृतानि दुरितानि दुरक्शराणि

दौर्-भाग्य-दुःख-दुरहङ्कृति-दुर्-वचांसि

सारं त्वदीय चरितं नितरां पिबन्तं

गौरीश माम्-इह समुद्धर सत्-कटाक्शैः 92


सोम कला-धर-मौलौ

कोमल घन-कन्धरे महा-महसि

स्वामिनि गिरिजा नाथे

मामक हृदयं निरन्तरं रमतां 93


सा रसना ते नयने

तावेव करौ स एव कृत-कृत्यः

या ये यौ यो भर्गं

वदतीक्शेते सदार्चतः स्मरति 94


अति मृदुलौ मम चरणौ-

अति कठिनं ते मनो भवानीश

इति विचिकित्सां सन्त्यज

शिव कथम्-आसीद्-गिरौ तथा प्रवेशः 95


धैयान्कुशेन निभृतं

रभसाद्-आकृश्य भक्ति-शृन्खलया

पुर-हर चरणालाने

हृदय-मदेभं बधान चिद्-यन्त्रैः 96


प्रचरत्यभितः प्रगल्भ-वृत्त्या

मदवान्-एश मनः-करी गरीयान्

परिगृह्य नयेन भक्ति-रज्ज्वा

परम स्थाणु-पदं दृढं नयामुं 97


सर्वालन्कार-युक्तां सरल-पद-युतां साधु-वृत्तां सुवर्णां

सद्भिः-सम्स्तूय-मानां सरस गुण-युतां लक्शितां लक्शणाढ्याम्

उद्यद्-भूशा-विशेशाम्-उपगत-विनयां द्योत-मानार्थ-रेखां

कल्याणीं देव गौरी-प्रिय मम कविता-कन्यकां त्वं गृहाण 98


इदं ते युक्तं वा परम-शिव कारुण्य जलधे

गतौ तिर्यग्-रूपं तव पद-शिरो-दर्शन-धिया

हरि-ब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रम-युतौ

कथं शम्भो स्वामिन् कथय मम वेद्योसि पुरतः 99


स्तोत्रेणालम्-अहं प्रवच्मि न मृशा देवा विरिन्चादयः

स्तुत्यानां गणना-प्रसन्ग-समये त्वाम्-अग्रगण्यं विदुः

माहात्म्याग्र-विचारण-प्रकरणे धाना-तुशस्तोमवद्-

धूतास्-त्वां विदुर्-उत्तमोत्तम फलं शम्भो भवत्-सेवकाः 100


एक टिप्पणी भेजें

और नया पुराने