विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं ॥ श्रीदक्षिणामूर्तिस्तोत्रम् ॥ Shree Dakshinamurti Stotram

॥ श्रीदक्षिणामूर्तिस्तोत्रम् ॥  विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं  पश्यन्नात्मनि मायया बहिरिवोदभूतं यथा निद्रया ।…

बन्दे सुराणां सारं च ॥ बाणासुरकृतं शिवस्तोत्रम् ॥ Banasurkritam Shivstotram

॥ बाणासुरकृतं शिवस्तोत्रम् ॥ बाणासुर उवाच बन्दे सुराणां सारं च सुरेशं नीललोहितम्। योगीश्वरं योगबीजं योगिनां च गुरोर्गुरुम्॥…

सौराष्ट्रे सोमनाथं च ॥ द्वादशज्योतिर्लिड्रस्मरणम्‌ ॥ Dwadas Jyotirling Smaranam

॥ द्वादशज्योतिर्लिड्रस्मरणम्‌ ॥  सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्‌।  उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्‌॥ १॥ …

त्वं ब्रह्मा सृष्टिकर्ता च ॥ हिमालयकृतं शिवस्तोत्रम् ॥ Himalaya Krutam Shiv Stotram

॥ हिमालयकृतं शिवस्तोत्रम् ॥  हिमालय उवाच :- त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णु: परिपालकः।  त्वं शिवः शिवदोऽनन्तः सर्वसं…

जगदगुरो नमस्तुभ्यं शिवाय शिवदाय च ॥ असितकृतं शिवस्तोत्रम् ॥ Asit Krutam Shiv Stotram

॥ असितकृतं शिवस्तोत्रम् ॥ असित उवाच:-  जगदगुरो नमस्तुभ्यं शिवाय शिवदाय च।  योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः॥१॥ …

रत्नसानुशरासनं रजताद्रिश्रृङ्गनिकेतन ॥ श्रीमृत्युञ्जयस्तोत्रम्‌ ॥ Shree Mrityunjay Stotram

॥ श्रीमृत्युञ्जयस्तोत्रम्‌ ॥  रत्नसानुशरासनं रजताद्रिश्रृङ्गनिकेतन  शिञ्चिनीकृतपन्‍नगेश्वरमच्युतानलसायकम्‌ ।  क्षिप्रदग्धपु…

पशूनां पति पापनाशं परेशं ॥ वेदसारशिवस्तव:॥ Vedsar Shivstvah

॥ वेदसारशिवस्तव: ॥  पशूनां पति पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम्।  जटाजूटमध्ये स्फुरदगाडुवारिं महादेवमेकं स्…

महिम्न: पारं ते परमविदुषो यद्यसदृशी स्तुतितब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ॥ शिवमहिम्नःस्तोत्रम्‌ ॥ Shiv Mahimnah Stotram

शिवमहिम्नःस्तोत्रम्‌ महिम्न: पारं ते परमविदुषो यद्यसदृशी  स्तुतितब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः।  अथावाच्य: सर्व: स्…

ज़्यादा पोस्ट लोड करें
कोई परिणाम नहीं मिला