कर्पूरं मध्यमान्त्य स्वरपररहितं सेन्दुवामाक्षियुक्तं ॥ श्री काली कर्पूर स्तोत्रम् ॥ Shree Kali Karpur Stotram

॥ श्री काली कर्पूर स्तोत्रम् ॥


Ma Kali Image Decorated With Thousands of Flowers


कर्पूरं मध्यमान्त्य स्वरपररहितं सेन्दुवामाक्षियुक्तं

बीजं ते मातरेतत्त्रिपुरहरवधु त्रिःकृतं ये जपन्ति ।

तेषां गद्यानि पद्यानि च मुखकुहरादुल्लसन्त्येव वाचः

स्वच्छन्दं ध्वान्तधाराधररुचिरुचिरे सर्वसिद्धिं गतानाम् ॥ १ ॥


ईशानः सेन्दुवामश्रवणपरिगतो बीजमन्यन्महेशि

द्वन्द्वं ते मन्दचेता यदि जपति जनो वारमेकं कदाचित् ।

जित्वा वाचामधीशं धनदमपि चिरं मोहयन्नम्बुजाक्षि

वृन्दं चन्द्रार्धचूडे प्रभवति स महाघोरबाणावतंसे ॥ २ ॥


ईशो वैश्वानरस्थः शशधरविलसद्वामनेत्रेण युक्तो

बीजं ते द्वन्द्वमन्यद्विगलितचिकुरे कालिके ये जपन्ति ।

द्वेष्टारं घ्नन्ति ते च त्रिभुवनमपि ते वश्यभावं नयन्ति

सृक्कद्वन्द्वास्रग्धाराद्वयधरवदने दक्षिणे कालिके च ॥ ३ ॥


ऊर्ध्वे वामे कृपाणं करकमलतले च्छिन्नमुण्डं तथाधः

सव्ये भीतिं वरं च त्रिजगदघहरे दक्षिणे कालिके च ।

जप्त्वैतन्नामवर्णं तव मनुविभवं भावयत्येवमम्ब

तेषामष्टौ करस्थाः प्रकटित वदने सिद्धयस्त्र्यम्बकस्य ॥ ४ ॥


वर्गाद्यं वह्निसंस्थं विधुरतिललितं तत्त्रयं कूर्चयुग्मं

लज्जाद्वन्द्वं च पश्चात् स्मितमुखि तदधष्ठद्वयं योजपित्वा ।

त्वां मातर्ये जपन्ति स्मरहरमहिले भावयन्त स्वरूपं

ते लक्ष्मीलास्यलीलाकमलदलदृशः कामरूपा भवन्ति ॥ ५ ॥


प्रत्येकं वा द्वयं वा त्रयमपि च परं बीजमत्यन्तगुह्यं

त्वन्नाम्ना योजपित्वा सकलमपि सदा भावयन्तो जपन्ति ।

तेषां नेत्रारविन्दे विहरति कमला वक्त्रशुभ्रांशुबिम्बे

वाग्देवी देवि मुण्डस्रगतिपरिलसत्कण्ठ पीनस्तनाढ्ये ॥ ६ ॥


गतासूनां बाहूप्रकरकृतकाञ्चीपरिलस-

-न्नितम्बां दिग्वस्त्रां त्रिभुवनविधात्रीं त्रिनयनाम् ।

श्मशानस्थे तल्पे शवहृदि महाकालसुरतः

प्रसक्तां त्वां ध्यायन् जननि जडचेता अपि कविः ॥ ७ ॥


शिवाभिर्घोराभिः शवनिवहमुण्डाऽस्थि निकरैः

परं सङ्कीर्णायां प्रकटितचितायां हरवधूम् ।

प्रविष्टां सन्तुष्टामुपरिसुरतेनाति युवतीं

सदा त्वां ध्यायन्ति क्वचिदपि न तेषां परिभव ॥ ८ ॥


वदामस्ते किं वा जननि वयमुच्चैर्जडधियो

न धाता नापीशो हरिरपि न ते वेत्ति परमम् ।

तथापि त्वद्भक्तिमुखरयति चास्माकमसिते

तदेतत्क्षन्तव्यं न खलु पशुरोषः समुचितः ॥ ९ ॥


समन्तादापीनस्तनजघनधृग्यौवनवती

रतासक्तो नक्तं यदि जपति भक्तस्तव मनुम् ।

विवासास्त्वां ध्यायन् गलितचिकुरे तस्य वशगः

समस्ताः सिद्ध्यौघाः भुवि तव चिरञ्जीवति कविः ॥ १० ॥ [कलिः]


समाः स्वस्थीभूतां जपति विपरीतेरति विधो [यदि सदा]

विचिन्त्य त्वां ध्यायन्नतिशयमहाकालसुरताम् ।

तदा तस्य क्षोणीतलविरहमाणस्य विदुषः

कराम्भोजे वश्या हरवधू महासिद्धिनिवहाः ॥ ११ ॥


प्रसूते संसारं जननि भवती पालयति च

समस्तं क्षित्यादि प्रलयसमये संहरति च ।

अतस्त्वां धातापि त्रिभुवनपतिः श्रीपतिरथो

महेशोऽपि प्रायः सकलमपि किं स्तौमि भवतीम् ॥ १२ ॥


अनेके सेवन्ते भवदधिकगीर्वाणनिवहान्

विमूढास्ते मातः किमपि न हि जानन्ति परमम् ।

समाराध्यामाद्यां हरिहरविरिञ्च्यादिविबुधैः

प्रसन्नोऽस्मि स्वैरं रतिरसमहानन्दनिरताम् ॥ १३ ॥


धरित्री कीलालं शुचिरपि समीरोपि गगनं

त्वमेका कल्याणी गिरिशरमणी कालि सकलम् ।

स्तुतिः का ते मातस्तवकरुणया मामगतिकं

प्रसन्ना त्वं भूया भवमननुभूयान्मम जनुः ॥ १४ ॥


श्मशानस्थः सुस्थो गलितचिकुरो दिक्पटधरः

सहस्रं त्वर्काणां निजगलितवीर्येण कुसुमम् ।

जपस्त्वत्प्रत्येकं मनुमपि तव ध्याननिरतो

महाकालि स्वैरं स भवति धरित्री परिवृढः ॥ १५ ॥


गृहे सम्मार्जन्या परिगलितवीजं हि कुसुमं

समूलं मध्याह्ने वितरति चितायां कुजदिने ।

समुच्चार्य प्रेम्ना मनुमपि सकृत्कालि सततं

गजारूढो जाति क्षितिपरिवृढः सत्कविवरः ॥ १६ ॥


स्वपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो

पुरो ध्यायन् ध्यायन् यदि जपति भक्तस्तव मनुम् ।

सगन्धर्वश्रेणीपतिरपि कवित्वामृतनदी

नदीनः पर्यन्ते परमपदलीनः प्रभवति ॥ १७ ॥


त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदनां

महाकालेनोच्चैर्मदनवशलावण्यनिरताम् ।

समासक्तो नक्तं स्वयमपि रतानन्दनिरतो

जनो यो ध्यायेत्त्वां जननि किल सस्यात् स्मरहरः ॥ १८ ॥


सलोमास्थि स्वैरं पललमपि मार्जारमसिते

परं चोष्ट्रं मेषं नरमहिषयोश्छागमपि वा ।

बलिं ते पूजायामपि वितरतां मर्त्यवसतां

सतां सिद्धिः सर्वा प्रतिदिनमपूर्वा प्रभवति ॥ १९ ॥


वशीलक्षं मन्त्रं प्रजपति हविष्यासनरतो

दिवा मातर्युष्मच्चरणयुगल ध्याननिरतः ।

परं नक्तं नग्नो निधुवन विनोदेन च मनुं

जपेल्लक्षं सम्यक् स्मरहरसमानः क्षितितले ॥ २० ॥


इदं स्तोत्रं मातस्तव मनुसमुद्धारणजनुः

स्वरूपाख्यं पादाम्बुजयुगलपूजाविधियुतम् ।

निशार्धे वा पूजासमयमथवा यस्तु पठति

प्रलापस्तस्यापि प्रसरति कवित्वामृतरसः ॥ २१ ॥


कुरङ्गाक्षीवृन्दं तमनुसरति प्रेमतरलं

वशस्तस्य क्षोणीपतिरपि कुबेरप्रतिनिधिः ।

रिपुः कारागारं कलयति चलत्केलिकलया

चिरं जीवन्मुक्तः प्रभवति स भक्तः प्रतिजनुः ॥ २२ ॥


इति श्रीमहाकालविरचितं कालिकास्तोत्रं सम्पूर्णम् ।

एक टिप्पणी भेजें

और नया पुराने